SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २१ प्र.७ सा- स्व- धिवर्जितेषु पंचसुपरेषुनामित नोपधायाइत्यत्र छंसितु भवतीति नियमात्संधिः छंदोवत्सू वृ·१ आणिभवतीतिवचनात् कुलानि पुनरपि कुले कुले कुलानि शेषंदेववत् कुलेनकुलाभ्यां कुलैः कुलाय कुलाफ्या कुलैफ्यः कुलान कुलाभ्यां कुलफ्यः कुलस्य कुलयोः कुलानां कु ले कुलयोः कुलेषु हेकुल हेकुले हेकुलानि एवंमूलफलपत्र पुष्प कुंड कुटुं बादयः सर्वादीनाम कारताना मन्यादि पंच शब्दव्यतिरिक्तानां प्रथमोद्वितीययोः कुलशब्दवत्प्रक्रिया सर्व सर्वे सर्वाणि पुनरप्येवं शेषपूर्ववत् सर्वेण सर्वाभ्यां सर्वैः सर्वस्मै सर्व या सर्वेन्यः सर्वस्मान सर्वाच्या सर्वेभ्यः सर्वस्य सर्वयोः सर्वेषां सर्वस्मिन् सर्वयोः सर्वेषु हेसर्व हे सर्वे सर्वाणि अन्यादीनांपंचानां विशे षोस्ति अन्यसिइति स्थिते श्वन्यादेः स्तु अन्यादेः अन्यादेर्गणात्परयोः स्यमौः शुर्भवति ८ | शकारः सर्वा देशार्थः उकारउच्चारणार्थः वावसाने (प्र०९० इतिपक्षेदत्वमपिभवति अन्यत् अन्यद अन्ये अन्यानि पुनरप्येवं शेषं सर्ववन् अन्यतरत् अन्यतरद् अन्यतरे अन्य तराणि इतरन् इतरद् इतरे इतराणि कतरन् कतरद् कतरे कतराणि कतमेत् कतमद् कन २१
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy