SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मातः हेमातरौ हेमातरः स्वसृशब्दस्यकर्तृशब्दवत्य क्रिया स्वसा स्वसारी स्वसारः स्वसारं स्वसारी शसि प्र०६ सू०८) स्वसृः हेस्वसः हेखसारी हेस्वसारः शब्दस्य सुरेश ब्दवत्प्रति या राः रायो रायः हेराः गोशब्दस्तु पूर्ववत् नौशब्दस्यग्लीशब्दवत्यक्रिया नौः नावौ नावः हेनी: हेनावी हेनाव: इतिस्वरांनाः स्त्रीलिंगाः अथ स्वरांनानपुंसकलिंगाः प्रदृश्यते तत्रा कारांतः कुलशब्दः तस्यप्रथमाद्वितीयैकवचने अलीम् अतः अम् अकारांनान्नपुंसकलिंगात्परयोः स्यमोरम् भवत्यथी १ अमो ग्रहणं लुग्व्यावृत्त्यर्थे अम्शसोरस्य (प्र०६सू०६४ कुलंइमौनपुंसक लिंगात्पूर औईकारमापद्यते २ अइए (प्र०२सू०११) जसासोः शिः नपुं सकलिंगा परयोर्जशशसोः शिभवति ३ शकारः सर्वा देशार्थः गुरुः शिच्च सर्वस्यवक्तव्यः षष्ठीनिर्दिष्टस्येत्यस्यापवादः ४ नुमयः नुम् अयमः नपुंसकस्यनुमागमोपभवति शौपरे य मप्रत्याहारातस्य न भवति ५ मित्यात्स्वरात्पुरोवक्तव्यः ६ उकार उच्चारणार्थः मकारःस्था ननियमार्थः नोपधायाः नः उपधायाः नीतस्योपधायाः नांतस्योपधायादी र्योभवति शोपरे
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy