________________
स्यस्वरादोकरं (प्र०२सू०७) ऋः रौरः ऋरी ऋन् ऋभ्यां ऋभिः हे हेरौ हेरः इत्यादि वर्णी स्य सावर्ण्यात्पितृशब्दवत्प्रक्रिया आ अली अलः अलं अली लून ला लुफ्यो लुभिः ले लुभ्यां लुभ्यः उ: लभ्या लुभ्यः उ लोः ऋण लिलोः तृषु हे अ हे अली हे अलः इतिशब्दरूपाणि एकरात स्वनुउद्य श्वासोए : रविश्वेतिविग्रहे कृते विपक्तिलो पे कृते उद्यदेः इतिसमस्तंनाम उद्यदेः उद्यदयौ उद्यदयः हे उद्यदे ः हे उद्यदयौ हे उद्यदयः समानत्वाभावान्नधिलोपः उद्यदयं उद्यदयौ उद्यदयू उद्य दया उद्य देभ्यां उद्यदेभिः उद्यदयं उद्यदश्यां उद्यदेश्यः उद्यदेः उद्यदेभ्यां उद्यदेभ्यः उद्यदेः दुःस्ये प्र० ६ सू० ४३० त्यकार लोपः उद्यदयोः उद्यदयो उद्यदधि उद्यदयोः उद्यदेषु ऐकारांतः पुल्लिंगः सुरेशब्दः रै। स्मि रैशब्दस्याकारादेशो भवति सकारभकारादौ विभक्तीपरनः १२ सुराः सुरायौ स्वरादी सर्वभायादेशः सुरायः सुरायं सुरायौ सुरायः सुराया सुराभ्यां सुराभिः सुराये सुराभ्यां सुराभ्यः सुरायः सुराभ्यां सुराभ्यः सुरायः सुरायोः सुरायां सुराचि सुरायोः सुरासु हेसुराः हेसुरायौ हे सुरायः | एवंरेंशब्दः औकारांतः पुल्लिंगो गोशब्दः गोसि इति स्थिते ओरो ओकारस्यौका रादेशो भव