________________
सा-रवना
|ति पंचसुपरेषु ७१ गो: ओ आव (प.२०१६ गावो गावः आमशसि ओकारस्यात्वंभवति । मिशसिचपरे ७५ गांओ आव प्र.२सू-१६ गावो गाःगवा गोत्या गोभिःगवे गोश्यां गो || श्यः -स्येपासू०४६ सल्लोपःगो:गोश्यां गोमयः गो:गवोः गवां अंतेगोराम छंदसि ऋगं तेवर्तमानस्यगोशब्दस्यामोमुंडागमोभवति ७५ गोनां गवि गवोः गोषु हेगो हेगावो हेगाव
ओकारांतःपुल्लिंगो गोशब्दः तस्य हसादावविशेषः स्चरादोआवादेशः ग्लो: ग्लावो ग्लावः/ हेग्लोः हेग्लावी हेग्लाबः ग्लोवं ग्लायो ग्लायः ग्लाया ग्लोज्यां ग्लोभिः ग्लावे ग्लोभ्यां ग्लो भ्यःग्लावःग्लोभ्यां ग्लोभ्यः ग्लाकग्लाबो:ग्लावां ग्लावि ग्लावो: ग्लोषु इत्यादि इतिस्वरांताःपुल्लिंगाः अथरचरांताःस्त्रीलिंगाःपदृश्यंते नत्र आबंतोगंगाशब्द: गंगासिइनिस्थि ते आप: आबंतात्परस्यसेोपोभवति १ गंगा ओरी आबंतात्पर ओरकारमापद्यते २ अई ए (प०२सू०१० गंगे गंगाःधिरि आबंतात्परोधिारभवति ३ हेगंगे हेगंगे हेगंगाः गंगां ग||||१७ गे गंगाः टोसोरे आबंतस्य टीसोः परयोरेवंभवति । एअय्यरसू०९ गंगया गंगाश्या