SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १६ सा. स्वतृप्रनुनयः स्वसानसाच नेष्टाचल ष्टाव. तीतश्चैवच होतापोता प्रशास्ताचाष्टौ स्व खादयः स्मृताः २८ उकार तस्यापि कोटुशब्दस्य पंच स्वधिषु तृमचर्थात तावक्च्या ७० क्रोष्ट्र सितिस्थिते स्तुरार् (म ६सू० ६९० सेरा०प्र०६ सू०६४) कोष्टा कोष्टारी क्रोष्टारः को टार को शेरों अधेरितिविशेषणान्देकी टो हैकारी हे कोष्टार: शासितृप्रत्ययवावाभावान् कोष्टन अभिशसिनृत्ययवद्भावोवेति के चिन को कोष्टन तृतीया दो खरादी नृपतावाच्या २१ कोटा कोटुना कोटुपयों को शुभिः कोटे कोटये कोम्या कोटी कोटुः कोष्टीः क्रोष्ट्रोः क्रोष्ट्रोः कृताकृतप्रसंगीयो विधिः सैनित्य: नित्यानित्योमध्येनि यविधिर्बलवान् इनिप्रयमनुडागमे कृते स्वरादित्वाभावात् तुम व्ययवद्भावो न भवति क्रोष्ट्रनी कोष्टर को कोट्रो को को कातालुका राताएका तावासाः कौमारीस्तु मत्य यानस्यशेती: रूपमा असन्द्धा इति तु इव्यव हारे नत्वभिधानादी नरविष्णुरविमारुते इत्यकारेणा लाया तथा अनुकार्थमजयी करें|न्यमाना रस्ता देव्याम स्तुवादिचविष्णावे कीर्तितो २९ अवऋकार ६०१ प्र.१ ५६.
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy