________________
तरः पितरं पित्तरौ पितॄन भरं प्र०सू०७) पित्रा पितृभ्यां पितृभिः पित्रे पितृभ्यां पितृभ्यः तोङउ (म्०६सू०५२) पितुः पितृभ्यां पितृभ्यः पितुः पित्रोः पितॄणां ङौ ऋकारस्यार् | भवति ङौपरे ६६ पितरि पित्रोः पितृषु पितृधिइति स्थिते धेरर् ऋकारांना परस्य धेर रमे बति सचडित् ६७ डिवाट्टिलोपः हेपितः हेपित्तरो हेपितरः एवजामात्रादयः एवंनृशब्दः से रा०प्र०६ सू० ६४२ ना नरो नरः नरं नरो नॄन् या नृभ्यां नृभिः ने नृभ्यां नृभ्यः कनोड- उ (प्र०६ | सू० ५३० नुः नृभ्यां नृभ्यः नुः त्रोः नुर्वानीमिदीर्घः नृशब्ट्रस्य नाभिपरेवादी घेोभवति ६ नृणी नृणां ङौ एम०६सू०६६ नरि न्नोः नृषु हेनः हेनरी हेनरः कर्तृशब्दस्य पंच सुविशेषः स्तुरार् सकार तृप्रत्ययसंबंधिन ऋकारस्याभवति पंचसु परेषु ६९ कर्त्तारसि इति स्थिते यदा देशस्ते द्भवति सैरा ९६४) डित्याट्टिलोपः कृती कर्त्तारौ कर्त्तारः कर्त्तारं कर्त्तौरो कर्तृन कर्त्रा कर्तृभ्यां कर्तृभिः । कर्मे कर्तृभ्यां कर्तृभ्यः ऋतोङउ (५३) कर्तुः कर्तृभ्यां कर्तृभ्यः कर्त्तुः कः कर्तृणां कर्त्तरि कर्भोः कर्त्तृषु धेरर् (६७) हेकर्त्तः हे कर्त्तारौ हेकर्त्तारः इत्यादि एवंन होतृ प्रशास्तृपोतृउदा