SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सा-स्वा || स्थिते एओजसि (म०६ सू०३६ अयःधीन त्रिभिःविष्यःविषयः प्रेरयज विशब्दस्यायन देशोभवति नामिपरे ५६ डकारोंत्यादेशार्थः डिन्दत्यस्यवक्तव्यः ५७ बयाणां त्रिषु कतिशब्दोनियंबहुवचनांतरित्रषुसरुपः कतिजसइतिस्थिते डतेश्च डत्यंनात्परयोजश्शसोर्लक्भवनि लुम्नितन्निमित्तं लुकिजातेसाततन्निमित्तंकार्यनस्यात् ५९ कति कति कतिभिः कति त्यः कतिपयः कनीनां कनिषु हेकति ईकारांतःपुल्लिंगःसुश्रीशब्दः सुश्री खोर्धातोरिययौ स्वरे धातोरिकारोकारयोरियुवोभवतःस्चरेपरे ६. सुधियो सुश्रियःसुश्रियं सुधियों सुधियः सुप्रिया सुश्रीश्या सुधीभिः सुश्रिये सुधीभ्यां सुश्रीभ्यः सुश्रियःसुश्रीच्या सुश्रीभ्यः | ||सुश्रियःसुश्रियोः सुश्रिया सुशियि सुधियोःसुश्रीषु हेसुश्रीः हेसुश्रियो हेसुधियः तयेवसुधीशब्दः सुष्टुभ्यायतीतिसुधीः सुधियो सुधियः सुधियं इत्यादिएवमूकारीतः स्वयंभूश || ब्दः स्वयंभवतोतिस्वयंभूः स्वयं भुवी स्वयंभुवः स्वयंभुवःस्वयंभुवी स्वयभुवः स्वयंभुवा १४ ||स्वयंभूच्या स्वयं भूभिः खयंभुवें स्वयंभूश्या स्वयंभूयःस्वयंभुवःस्वयंभूश्या स्वयंभू
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy