________________
सविभ्यः कड़े सखिपतिशब्दयोगागमो भवति ङसिङसोङकारे परे ५१ सरव्य असइति स्थिते ऋतोड उ ऋ कीरांतात्परस्यङसिङ्सोरकारस्य उकारो भवति सचडित ५३ डिलडिलोप: सरयु : सखिभ्यां सरिवभ्यः सरव्यु: सरब्योः सरवीनां समम्ये कवचने ङेरोडिदि त्यो कारे कृते सखिप || त्योरिगागमः सरख्यो सरख्यौः सविषु अधेरितिविशेषणा देकारोधिविषये हेसरखे हेसरवाय हे सरखायः पतिशब्दस्यभेदः पतिशब्दस्यमथमा द्वितीययोर्हरिशब्दवत्यक्रिया पतिः पती पत यः पतिं पती पतीन् तृतीयादीतुसखिशब्दवत्यक्रिया पत्या पतिना पतिभ्यां पतिभिः पत्ये पतिभ्यां पतिभ्यः पत्युः पतिभ्यां पतिभ्यः पत्युः पत्योः पतीनां पत्यौ पत्योः पतिषु हेपते पती हेपतयः पतिरसमास एव सखिशब्दवक्तव्यः ५४ षष्ठीयुक्तछंदसिवा सीतायाः पत येनम इत्यादिप्रयोगदर्शनात् ततः समस्तस्यनादयोभवति प्रजापतिना प्रजापतयेइत्यादि द्विशब्दो नित्यं द्विवचनांताः द्विऔ इतिस्थिते सादेष्टेरस्यादौ सदादेष्टेर कारोभवति स्यादो परे ५५ हौ हौ द्वाभ्यां द्वाफ्यां द्वाभ्यां द्वयोः द्वयोः त्रिशब्दो नित्यं बहुवचनांतः त्रिअस इति