SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सा-रव |भवनि सचाइन ४४ डिवाहिलोपः डितिदेः डितिपरेटेर्लोपोभवति ४५ हरो होः हरिष एवं-|| आग्रगिरिविकविमभृतयः उकारांताश्चविष्णुवायुभानुमभृतयोग्यतरवसूत्रः सिध्यति ॥ ॥मा भानुः भानू भानवः भानु भानू भानून भानुना भानुफ्या भानुभिः भानवे भानुभ्यां मा नुफ्यः पानीः भानुझ्या भानुभ्यः भानोः भान्वोः भानूनां भानो भान्योः भानुषु हेभानो है। भानू हेभानवः इत्यादि एवंविष्णुवायुप्रभृतयः सखिशब्दस्यभेदः सरिवसिइनिस्थिते | सेडाः सरिवशदस्यसोरधेभिवनि ४६ डित्वादिलोपः सरवाएसरव्युः सरिवशब्दस्यका रादेशोभवति धिवाजनेषुपंचसुपरेषु ४७ षष्ठीनिहितस्यादेशस्तदंतस्यज्ञेयः ४८ आयादे || शः सरवायोडिवचनस्यावाछंदास द्विवचनस्योकार छेदस्याकारमापद्यते ४९ सरवाया स || रवायःसरवायं सरवायो सरवाया सरवीन सरिवपत्योरिक सविपतिशब्दयोरिगागमोशव ति टाडेडिषपरतः ५. दीर्घत्वान्नानभवति सरव्या ऋषिप्रयोगसिद्ध्यर्थमाह आगमजम नियं आगमजंकार्य अनित्यंस्यात् ५५ सरिवना सरिवश्यां सरिवभिः सरव्ये सरिवायां
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy