SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नाच्छसोनत्याभावइत्येके तेनहाहाः सवर्गदर्यःसह परसू०२०० हाहा हाहाझ्या हाहाभिः | एऐऐ मासू०१२० हाहै हाहापया हाहाभ्यः हाहा हाहाण्या हाहाश्यः हाहा हा हो: आका रांतेषुआबंतानामेवनुडागमोनान्येषामिनिनियमान् सवर्णेदी:सहरम०२सू०२०० हाहा हाहे हाहीः हाहासु हेहाहाः हेहाही हेहाहाः तथैवहुहुशब्दः इकारांनःपुल्लिंगोहारशब्दः नस्य प्रथमैकवचने हरिसितिस्थिते सोर्विसर्गः०४ सू०४० हरिःओयू इकारांतादुकारांनाच परस्य औकारायू आपद्येते ईभवतः ३८ हरी एओजसि इकारातस्यउकारांतस्यचजसिपरे एकारओकारचभवति २९ एअय परसू०९) हरयःधी इकारांतस्यउकारांतस्यचधिविषये। एकारओकारश्चभवति । हेहरे हेहरी हेहरयः हरी हरी हरीन टानास्त्रियां इकारांतादुकारां|| ताचपरानाभवति अस्त्रियां ४१ हरिणा हरियो हरिभिः डिनि इकारातस्यउकारांतस्यच ।। || डिनिपरे एकारओकारश्चभवति १२ एअय् प०२सू० हरये हरिणयां हरिभ्यः ङस्य एदो। यांपरस्पडसिङसोरकारस्थलोपोभवति ५३ हरे हरिश्या हरिण्यःहरे हो: हरीणां डेरोडित् इयामुत्तरस्यढेरो
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy