________________
नाच्छसोनत्याभावइत्येके तेनहाहाः सवर्गदर्यःसह परसू०२०० हाहा हाहाझ्या हाहाभिः | एऐऐ मासू०१२० हाहै हाहापया हाहाभ्यः हाहा हाहाण्या हाहाश्यः हाहा हा हो: आका रांतेषुआबंतानामेवनुडागमोनान्येषामिनिनियमान् सवर्णेदी:सहरम०२सू०२०० हाहा हाहे हाहीः हाहासु हेहाहाः हेहाही हेहाहाः तथैवहुहुशब्दः इकारांनःपुल्लिंगोहारशब्दः नस्य प्रथमैकवचने हरिसितिस्थिते सोर्विसर्गः०४ सू०४० हरिःओयू इकारांतादुकारांनाच परस्य औकारायू आपद्येते ईभवतः ३८ हरी एओजसि इकारातस्यउकारांतस्यचजसिपरे एकारओकारचभवति २९ एअय परसू०९) हरयःधी इकारांतस्यउकारांतस्यचधिविषये। एकारओकारश्चभवति । हेहरे हेहरी हेहरयः हरी हरी हरीन टानास्त्रियां इकारांतादुकारां|| ताचपरानाभवति अस्त्रियां ४१ हरिणा हरियो हरिभिः डिनि इकारातस्यउकारांतस्यच ।। || डिनिपरे एकारओकारश्चभवति १२ एअय् प०२सू० हरये हरिणयां हरिभ्यः ङस्य एदो। यांपरस्पडसिङसोरकारस्थलोपोभवति ५३ हरे हरिश्या हरिण्यःहरे हो: हरीणां डेरोडित् इयामुत्तरस्यढेरो