________________
यः स्वयंभुवःस्वयंभुवोःस्वयंभुवा स्वयंभुवि स्वयंभुयोः स्वयंभूष हेस्वयंभूः हेस्वयंभुवो हे स्वयंभुवः इत्यादि सेनानीशब्दस्याविशेषोहसादौतुविशेषः सेनोनयनीनिसेनानीः बोवा धातोरवयवसंयोगः पूर्वोयस्मादीकारादूकारान्नास्तितदंतस्यानेकस्वरस्यकारकाव्ययपूर्वस्यैकस्वरस्यचधातोरीकारस्यऊकारस्यचयकार वकारोभवनः स्वरेपरे ६० वर्षाभूपुन व्युनि रिक्तशब्दसुधीशब्ो वजयित्वावाग्रहणादियविवक्षासेनान्यो सेनान्यःसेनान्य सेनान्यो सेनान्यः सेनान्या सेनानीभ्यां सेनानीभिःसेनान्ये सेनानीभ्यां सेनानीफ्यः सेनान्यःसेनानाभ्यां सेनानीभ्यः सेनान्यःसेनान्यो सेनान्यादीनांयामोनुक्तव्यः ६२ सेनानीना सेनान्यां सेनानीडिइतिस्थिते आमड़ेर्नियश्च आबंतादीबंतान्नीशीचोत्तरस्यडेरामादेशोभवति ६३ सेनान्या सेनान्योः सेनानीषु हेसेनानीः हेसेनान्यो हेसेनान्यः एवंयामणीपभृतयः एव मूकारांतोयवलूशब्दः यवलूः यवल्यो यवल्वःयवल्वं यवल्ली यवल्वः यवल्या यवलूपयांय विलमिः यवल्वे यवलूभ्यां यवलूश्यः यवल्वःयवलूश्या यवलूभ्यः यवल्वःयवल्योः यवल)