SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सा स्व- शयनश्यति नरीनृत्यतेनरः अषणत्वाभावोवाच्यः १ वृनुवर्तने वरीवृत्यने यहापारानेजरीगृस्यने ऋत्वनो। ग्याय-१४ ऊबञ्चूछेदने वराश्यने पच्छ जीप्सायां परपृच्छ्याने कृपूसामर्थ्य कृपोरोलः(म०१ सूक मालचरीकूचनेवशेडि-नसंप्रसारण १५ वायश्यने पदरंसुधंसुसुदंशुकस्वंचुपनस्कंदांयडिलु. किचन तिपूर्वस्यनीगागंमोराच्यः १६ पनीपद्यते नोलोपः(पं.१सू०६०) स्वंसुधंसुअधःपतने स मावस्यने दनीवस्यने बनानस्यते वंचुवंचने वनीवचते दनादस्यते चनीकस्यने पनापत्यने चना स्कयते ऋतोरि कारस्वरादेशोभवतियासिनि १७ नतोहित्व ये(म०१सू०९४० चेकीक्रीयते ने जयाचके जेहायने दादार :अपिण्यामाणीहापिबसोस्थानामिकारोभवति किनिङितिहसेपरे।। ५६देश्यने देदीयाचक ९७ देधीयते मेमीयते जेगीयते जहीयते पेपायते सषीयते तेष्टीयते घा-| समोस अनयोरीकारोक्षपनि यङि-सति १९जेशीयते देश्मायने हंहिसायांशीवावाच्यः २ जेसीय ते अमजपानुकू (म०२९सू०९)हिरुक्तस्यहंत:कुरवाच्य २१ जघन्यने चायोयरिकीवाच्यः२२ चाय संतानपालनयोः कायने कवनेडि जुत्वाभावोवाच्यः२३ कुशब्दे कोयने शीडो यविनियेव
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy