SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ |क्तव्यः २४ शाशय्यते दी लगदी डोक्यालगत लोभोक्यते इतिय प्रक्रिया अथयङ्लुकूम कियानिरूप्यते वान्यत्र लुगनुवर्तते अन्यत्रेत्यच प्रत्ययसंयोगविनापियायेोलुग्भवनि १ लुकिसान | पिनिस्मिवाईट्वक्तव्यः २ बोभवीति बमोतिबोभूतः बोभुवति यङ्लुगंत परस्मैपदं ह्लादिवच द्रष्टव्यं ह्लादित्वादेपीलुकू द्वित्वमपिज्ञातव्यं वो भूयान् बोभवीतु दोन बोभूतान बोभूतां बो तु अवोसुवीत् अबोसोन अबो भूता अबोधः बोभवांचकार बोभूयात् बोनिता बोभविष्यति अयोपविष्यत् दादेः पे ० १ सू० १३२ गुण बाधित्वानित्यत्वादुक् अब भूवीन अबभीत् अबोभू| तां अबो भूवः पापचीति पापक्ति पापक्तः पापचति पापच्यात् पापचानु पोपक्तु झसाद्धिर्हेः प्र०४ | सू०२) पापैग्धि अपापचीत् अपायक पापचांचकार पापच्यात् पापचित्ता पापचिष्यति अपापचि ष्यत् अपापचीन देः द्विरुक्तस्यपिति सार्वधातुकस्व पिनोपधायागुणः ३ बोभुजीति, बोभोति अबोभुजीतू अबोभोक् वावदीति बावत्ति जाघटीति जायट्टि ऋकारांताना मृदुपधानां चय | लुकि सति पूर्वस्यरूक्रिकूरीकू आगमावक्तव्याः ४रः ९ प्र०१ सू०८६) डुक्रीञ्करण चकेरीति चरिके
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy