SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्यने भरारांचके अटारियाट बजगनो कुटिलंबजनीनिवाबज्यते अशनोजने अशास्यने ऊर्णनआना दने ऊर्गोनूयते नदराः संयोगादयोहिर्नरप०६ सू०१२गुणोनिसंयोगायोःपासू०१३ यफार | परस्यरेफस्यहित्य वाच्यं ७ अरार्यतेलुपसदचरजपजभदहदशगृश्योधात्वर्थगर्हायमेवय-८ ग हितं लुपत्तीनिलोलुप्यते सासयने अमजपानुक् अमांतस्यजपादनांचपूर्वस्यनमागमोभवति गार्ड लकिनसनि ९ जपजादह दंश भंज पश एनेजपादयःजंगम्यते बंयस्यने अझसेप्यनुस्चार:आदे-|| शिनाआदेशोनिर्दिश्यते येयम्यते कणशदे चंकण्यने नेतन्याचे जपमानसेचजपतीतिजप्यते जना गाधाविनामे जातीतिजंजभ्यने दह स्मीकरणे दंदस्यतेनोलोपःपासू०६७ दंदश्यते बंशज्यनेपा शतीनिपंपश्यने पशबाधनगंथनयोःचरफलोरुचास्य अनयोयुडिलुचिसनिपूर्वस्यनगारासीमा पनि पूर्वान् परस्य अकारस्यउकारः चंचूर्यते फलानियत्ती पंफुल्यने वलयांनस्यवालुकामवस्थी ल्ये मंमयने मामयने चलकंपने चंचल्यने चाचल्यते दयदाने दंदय्यते दास्यते शगदुपयस्य कारोपधस्य धानोर्यडि सानपूर्वस्यरगागमोभवान किन्योदाकाराभावः ननीगाधविक्षेपे भनिन
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy