SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सा स्व २ M यपान नाहवार५०२६सू.५ जिज्ञपयिषति जापान इतिसपकिया अधययानि प्यने अतिशयेहसादेर्यचि हसादेरेकखराहातोरातिशय थैयड्-प्रत्ययोपवाति नस्मिन्सनियानोविंयडि सनिलुकिचपूर्वस्यनामिनामिनोगुणोभवनिरसधातुः पलसू.१००) डिवादात्मनेपद अपरमपमू०१७ अनिशयन भवनानियोभूयते बोभूयेन बोभूयतां अबोभूयन बोभूयांचवे बोभूपि, |पार बोभूयिता बोभूयिष्यते अबोभूयिष्यन अबोधयिष्ट बोज्यते अनपिचहसान हसाउत्तरस्य डोलरभावान अनशिविषये धात्वंशलोपानिमित्त आर्थधातुके परे नन्निमिनेसमाननामिना गुण रानवाचे बोधपुजांच के मुहवेदिये गोगपतीला आस्वादने ललियनेहानानयोःजोरक्षते ।। विदज्ञाने बेनियन आनःयडि लुकिद सानपूर्वस्यअकारस्य आकारोभयान आकति ५ पापच्यने पन ॥ व्यक्तायांवाच पापच्यने सचिसाब सूत्राय॑शूोनिभ्योयड्वाच्यः सोशूयते सोसूयते सामू योगत्यात्कोटिल्यण्वयङ-स्वरादेपर:०२६सूअरगनी यहु-साहितस्यारत्वं अव्यब्याडनि ||स्थिते पूर्वस्यहसादिःशेषःपोसू०५७) आनः(१०२९०५) इनिपूर्वस्थावकारलं भरनीति अग।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy