SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नेजकारोजसीनिविशेषणार्यःजकारस्येत्संज्ञायांतस्यलोपः देवअसइनिस्थिते दीविसर्गोदेनाः अकाराज्जसोअमुक वाटतव्यचंदसि ५ कित्वादंते देवासः ब्राह्मणासःहितीयैकवचने देवअम्इनिस्थिते अमशसोरस्य समानादुत्तरयोरमशसोरकारस्यलोपोभवतिभधातोः ६ देवंपूर्ववत् देवी बहुत्वविवक्षायांदेवशसइनिस्थिते शकारःशसीरप०६सूतिविशेषणा।। र्थः सौनःपुंसःपलिंगात समानादत्तरस्यशसःसकारस्यनकारादेशोभवति शसि शसिपरेपूर्व स्यदीर्घावति यंदादेशस्तद्भवति ९ देवान् तृतीयेकवचनेदेवटाइनिस्थिते टकारोनुबंधष्टे नेप०६सू.१००तिविशेषणार्थ: उच्चरितमध्यसोयनुबंधटेन अकारात्परशाइनोभवति अ इरस.२०११) देवेनअधिकारआभवनि भकारेपरे११ देवाश्यांब्यः अकारात्परस्पति समकारस्याकारोभवनि १२ अइए (प्र.२०११) देवएसइतिस्थिते वृद्धिविसर्गोदेवेंःअका रस्यक्षिसि दस्येकारोवक्तव्यः१३ देवेक्षिःकर्णेभिः चतुर्युकवूचनेदेवडे इनिस्थिते का रोडि कार्यार्थःसर्ववडे अक् अकारात्परस्यङइत्येतस्यागागमोभवति १४ कित्वादंते ए|
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy