SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सा-स्व- || अय्म०२सू.९दीर्घ देवाय देवाच्या एस्मिबहुत्वे अकारस्यएवं भवतिसकारोभकारेचपरे । बहत्वेसति १५ देवेषयःपंचम्येकवचने देवडा सिइतिस्थिते इकारस्मययक्षेदज्ञापनार्थ:ङसिर|| || त अकारात्परोङसिरन्भवति १६देवात् देवाच्या देवेश्यः षष्ठयेकवचने देवड़-सइनिस्थिने -स स्य अकारात्परोड्सस्योभवनि १७ देवस्य ओसि अकारस्यओसिपरेएवंायनिएअय भ०२सू. देवयो नुडास:समानादुत्तरस्यामोनुडागमोभवति १९टित्वादादी उकारउच्चारणार्थः नामिनामियरेपूर्वस्यदीभिवति २ देवानांसमस्येकवचने देवङि इनिस्थिते अड्ए प०२सून देवे देवयोःबहुत्वविवक्षायादेवसुपइतिस्थिते पकार:पित्कार्यार्थ : एस्मिबहुत्वे म०६सू०१५) किलातषःस कृतस्य कवर्गादिलाँच्चप्रयाहारादुत्तरस्यकेनचित्सूत्रेणकृतस्यसकारस्थषका रादेशोभवति अंतेस्थितस्यतुनभवति २१ देवेषु आमंत्रणेसिर्द्धिः आमंत्रणमाभिमुरवीकर|| तमिानःविहिनःसिसिज्ञोपवनियमाना रेपोऽधातो:समानादुनरस्पयलपिो१० भवत्यधातो:२३ हस्तासमानादुत्तरस्येतिज्ञेय आभिमुरव्याभिव्यक्तयेहेशब्दस्यपाक्मयो ।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy