SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विभाव्यते साहिधा स्यादिरस्यादिश्व विभत्त्यतपदं तत्रस्यादिविभक्तिनाम्नायाज्यत अविपतिनाम विभक्तिरहितधातुवर्जिनंचार्थवच्छब्रूपनामोच्यते २ कृततद्धितसमासाश्चमातिपदिकसंज्ञाइतिकेचित् तस्मात् . एकवचन द्विवचन बहुवचन ४डे .. पय्यास्। त्यस १सि ५ङसि क्याम् त्यस् २ अम् |३टा श्याम भिस् ७डि ओस् सुप तस्मान्नाम्नःपराःस्याट्यःसमविभक्तयोभवनि ३ नवाप्यर्थमात्रैकत्वविवक्षायांप्रथमेकवचनं|सिः अकारांत पुलिंगोदेवशब्दः देवसिनिस्थिते इकारःसेरिनिविशेषणार्थःसोर्विसर्गः सकाररफयोर्विस नायादेशोभवयुधातोरसेपदांतेच ४ चकारात्पदांतेनाम्न उपयोतुिना नोः देवाद्वित्वविवक्षायां औओ ओ ओ परसू१४. देवो बहुत्वविवक्षावांदेवजसतिस्थि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy