SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सर्जनीयस्य लोपशभवति हसेपरे १५ सःचरति सचरति एषःहसति एषहसति सेषादितिसहि नासमासेकृतघटमानासा सेषदाशरथीरामइत्यादीपादपूरणेसंध्यर्थाज्ञेया सैषदाशरथीरामः सेषराजायुधिष्ठिर सेषकर्णामहात्यागीसेषतामोमहाबलः२० क्वचिन्नामिनोबेलोपश ना मिनःपरस्यविसर्जनीयस्थलोपशमवनि कृचिदबेपरे १६ भूमिःआददेभूम्याददे यदुक्त लो किकायेहनहेदेबहुलंभवेत् सेमांभूम्यादेसषामित्यादीनामंदुष्टता २१वचित्रवृत्ति कचिद प्रकृतिः क्वचिदिभाषाक्वचिदन्यदेव विधेर्विधानंबहुधासमीक्ष्यचतुर्विधंवाहुलकंवदति २९ व गमोवर्णविपर्ययश्रोचारोवविकारनामों धातोस्तदानिशयेनयोगस्तदुव्यतेपरि ।। धिनिरुक्तं २३वर्णागमोगवेदादोसिंहवर्णविपर्ययः षोडशादीविकारश्चवर्णनाश:पृषोदरे २४ ॥ वर्णविकारनाशायाधानोरनिशयनयःयोग:सउच्यतेपा मयूरपत्रमरादिषु २५विकंलने || निविस्कंसनेन शुनःशेफंचिन शुनरिच्छेयं पृषत उदरं पृषोदरं अनरक्सयोसः आकारेखतेव। पविसज्जनीयस्यसहोक्कचिद्भवति १७ गूढःआत्मा गूढोत्मा इनिविसर्गसधिः अविभक्ति
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy