SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सा.स्व. . ८ १८) कः अर्थःकोऽर्थः हबे अकारात्परस्यविसर्जनीयस्य उकारोपधावति हबे परे ७ कः गतः कोगतः देवः याति देवीयाति मनः रथः मनोरथ: आदबेलोपश् अवर्णात्परस्य विसर्जनीयस्य को पश्भवत्य बेपरे - देवाः अत्र देवा अत्र वाताः वाताः वातावाताः स्वरेय | त्वंवा अवर्णात्परस्यविसर्ज्जनीयस्य यत्वंवाभवति स्वरेपरे ९ देवाः अत्र देवायत्र देवा अत्र भोसः भोस प्रगोस अघोस् इत्येतस्मात्परस्य विसर्ज्जनीयस्य लोपश्भवत्य बे परे १० भोः एहि भोएहि भगोः नमस्ते भगोनमस्ते अघोः यानि अघोयाति नामिनेोर: नामिनः परस्यविसर्जनीयस्य रेफोभवति अबेपरे अग्निः अत्र अग्नित्र पदु : यजते पटुर्यजते रेफप्रकृतिकस्य खपेवा रेफप्रकृतिकस्य विसर्जनीय स्य खपेपरे वारे फोभवति १२ गीः पति: गीपतिः गी ५प तिः धूःपतिः धूपतिः घृपतिः रः रेफ्संबंधिनोविसर्जनी यस्य रेफोभवनि अबेपुरे १३ प्रातः अत्र प्रातरत्र /रैलोपोदीर्घश्च रेफस्यरेफे परेलोपो भवति पूर्वस्य च दीर्घः १४ पुनः रमते पुनारम| ते शुक्ति: रूप्यात्मनाभाति शुक्तीरुपयात्मनाभाति सेषाजूसे सशब्दा देषशब्दाच्च परस्यवि - fou वृ-१ प्र.१
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy