SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 3 सिद्धसि देवाना राजानकारी चटुवर्गेषु पररूपमा पद्यने ३२ विनटल: विदुलः इतिव्यंजनसं | धिः अयविसर्गसंधिर्निगद्यते विसर्जयिस्यसः विसज्जैनीयस्यसकारों भवति खसेपरे १. कः तनोति कस्तोति शबसे विसज्जैनीयस्यवासकारो भवति शषसे परे २ कः शेते क श्शेने कः षंडे कपडे साधुः कस्साधुः कुधोः ६३ पौवा विसर्जनीयस्य कवर्गपवर्गसं बंधनखसेपरेवा : ३ कपोउचारणार्यो कृः करोति कः करोति कः पचति क | पचति कः पठति पठति वाचस्यसादयः संज्ञा शब्दानिपातात्साधवः वाचस्पतिः बृहस्प तिः कारस्करः शरस्क : भास्कर तस्कर: हरिश्चंद्र तहहतो: करपत्योश्वर देवतयोः सूत लोपश्व ४ इत्यादि अरोराभिषु अन्होतिसर्ज्जनीयर्त्स्यपदांतेरो भवति रात्र्या दिवज्र्जितेषु परत: ५ अहः पतिः अहर्पतिः अहः गणः अहर्गणः अहः अब अहरव अराभिविनिविशेवेणादहोरात्रं अहः रूप अहोरूपं अहः रथंतर अहोरथंतरं रूपराभिरथंतरेषुनरेफः इत्या दि अतोत्युः अकारात्परस्यविसर्जनीयस्य उकारोपभवति अतिपरतः ६ एदोनोतः म०१०
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy