SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ नस्यानुस्वारोभनि झसेपरे २४ यशानसि यशांसि पयासि पयासि कमसःकसःभमायपेस्य || अनुस्वारस्यसमावा भवति योपरे २५ नन्वेकरयानुस्गरमपंचनमा प्राप्ताः केनकमेणाभयं ।।। नि अस्थरापस्यसवर्णाः शानःशाननः वापदाते पदातेवर्तमानस्यानुस्वारस्यअगावाभयांति रणेपरे २६ करोति नरोति नंतनोति तन्तनोति तंजानाति नज्जानाति वर्गेवर्गातः वर्गपरे वानोमवति वर्गासापररूपस्यात् २७ संयंता सय्यंना चकारस्यान्यसवर्णाशावेपियका रस्यराकारावासवर्ण:संवत्सर-संवत्सर मनायवलपरकारेनस्वारस्यतेयथासंभ नि २५ किंमलयानि किमहालपति किन्हते किन्न्दते दिय:कियचः किंव्हलयात किंन् हलगर विल्हादयति किलल्हादयति हॉ:कुदकवाशारे कारणकारयोःशषसेपरेकु. कटुकारागमोवास्तः २९ पाइपेशःपाःमः पाड-पक्षःसुगणपष्टः सुगणपष्ठःसुगणप ए: मरवरे अनुस्वारस्यमकारोभवतिरेपरे ३० हिंअस्ति किमस्ति छंदसि अनुस्वार दसिकारमापद्यते शपसहरेफे उपरतः ३१ सदस्त्रि-शल्याजिनःसामयजूषिवयश्सोमः |
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy