________________
अथविष्ट अधोष्ट इत्युभयपदिनः अथपरस्मैपदिनः हिंगनौवृद्धौच हिनोति द्विरुक्तस्यहिनीनेः कुत्वंवाच्यं १ जिघाय ही यात् हेता हेष्यति अहेष्यत् अहैषीत् शुक्लशक्तौ शक्नोति शशाकलोपः पचांकियेचा स्यरप्र०१ सू०८०) शेकतुः शेकुः शक्यात शक्ता शस्यति अस्य अशकत्वमनों इदिन ९म०१ सू०६३) इतिनुम् धिन्विकृण्व्योनेलोपोवाच्यः चतुर्षु २ यवयोर्वसैहकारेचलोपः ३ धिनोति धिनुया नधिनोतु अधिनोत् दिधिन्व धिन्व्यात् धिन्विता धिन्विष्यति अधिन्विष्यत् अधिन्वीत् कृविहिंसायां कृणोति चकृण्व धिनोतिवन शुश्रवणे श्रुवः शृश्रुवः शृर्भवति चतुर्षु परेषु ४ शृणोतु शुश्राव सुम्प्रोथ शु यात् श्रोना श्रोष्यति अश्रोष्यत् अश्रोषीन् इतिपरस्मैपदिनः अथात्मनेपदिनः अशृङ्-व्यामो ऊङाविनो अनुते।। अभुवीत अनुतां अद्भुत जगशां (प्र. १ सू० ८२२ आश्वोर्यादी (म० १ सू०३०) ओनशे उदिनोवा प्र० १ सू० ६९) अशिशीष्ट अशीष्ट अशिना अष्टा अशिष्यते अक्ष्यने आशिष्यत आक्ष्यत आशिष्ट आष्ट आक्षा ।। तो आसन इत्यात्मनेपदिनः इतिनुविकरणाः स्वादयः अथरुधादयः तत्रादावुभयपदिनःरु ||धिरावरणे इरित रुथादेर्नम् रुधादेर्गणान्नम् प्रत्ययो भवति चतुर्षु परेषु अपो एवादः १ मकारःस्था