SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सा-वसुधजापेसारड़ावक्तव्यः५ असावीत् असोषीत दुसुस्तुनधातूनामिडेनिकेचिन असविष्ट असोष्टचिञ्च | |यनचिनोनि चिननेचिनयान् चिन्वीन चिनीनु चिन्ना अचिनौन आचनुन चिनोने सणादकत्वं वावाचे | पं. चिकाय चिक्यतु:चित्यु:चिचाय चिस्यचिच्येचीयानचेपरचेता २ चेष्यति चेष्यने अनेष्यन् अचेष्यत अषान् अचेष्ट स्तृनआछादने स्तृणोनि स्तृणने तस्तार गुणोनिसंयोगायो नमसू.१३०नस्तरतुःनस्लर तस्तर्य नस्तरेस्तात संयोगादिकदंन राजांसास्योरात्त्मनेपदेइड्रावक्तव्यः स्तरिषीधाम २सू.३) स्तृषीष्ट स्तन र स्तरिष्यति स्तरिष्यने अस्तरिष्यत् अस्तरियन अस्तात् अस्तारिष्ट अस्तृत - अवरणे प्रणोति प्रणने बवार ववतःवयःणोतेस्थपोनित्यमि विवारथ ववथः वब क्यार ववर वजन व मबबे पट्टे बियाच वरिषीष्ट ईरोयहाँ पासू०१३९) वरीषा बारतावरीता वरिष्यनिवरीथनि मरिष्य ने वरीष्यते अवरिष्यत् अवशेष्यन् भवरिष्यन भवरीष्यन अवारीत् अवरिष्ट अवरीष्ट अवत धजकंपने धनोति धूनुतेथूनयान धन्वीन धनोतु भूननां अधूनोत् अधूनुन दुधाचे दुवे थूयात् थविषष्टि धोषीष स्वर || १०६ ॥ तिसूनिसूयतिधूञयादानावा धावताधाता थविष्यात पाण्यान अधविष्यत् अधोष्यन अधावीत ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy