SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सा-रव- || ननियमार्थः पात्वं नथोईः पासूरुणहि नमस्योस्य महसू०२)रंथरुंधनि रुणसिरुंधरंह/ रुणमि संवरुध्मः5थेरंधाने रुंधते संध्या रंधीन रुणडुरंद्धा अरुणत अरुणद् अरुंध अरोध रुरुधनुरुरुधुरुरोधिय रुरुधे रुरुधाते रुथ्यान्रुत्सीष्ट रोहारोत्स्यनि रोत्स्यते अरोत्स्यत् अरोत्स्य नअमिटोनामिवतःप०१सू०७२।अरोत्सीत् सिस्योः (प०२०२८) अरुन भरुत्सानां प्ररुत्सतहार नोवा (प.सू.५० अरुधन्उछिदिदातिदेवनयोःउइवितो छणत्ति बनः बंदति छेते छंद्यान छ। दात णत्तु वृत्तां अपात् अणदःसःदकारस्यवासकारोभवनि सिपिविषये ३ अर्णःअई णन् अणदेअळुत्तचाईचदे छेयान् कृत्सीष्ट छाईपीष्ट उहिला लर्दिष्यति छयति चर्दिष्य| ने लय॑ने अहिष्यन् अउय॑न् अबर्दिष्यन अय॑न झरनोवा (पासू०५० अब्दतअन |ति अर्दिष्ट उतदिहिंसा नादयोःतृणति तनःनिर्गुने यान दीन नृपात्तु तृता अतृणधा तंततनतत्तृदेतृयाने तृतीष्ट नाषीट नर्दिष्यनितपतिलाईयत नय॑ते अनष्यित अनयंत आ॥१.७ नयिन अतर्क्सन भतृदन अनझेन नृत् तृ छूत सयोसे-सादेड़ा भतारेष्ट इत्युभयपादः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy