SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मा.स्व. टेष्टे देशदेश्यनिदेश्यने अवेक्ष्यत् अदेश्यन हशषांनात्सप०१सू११० अदिक्षत रिक्षतं सस्यात्म | २ नेपदेस्वरीटिलीपोवाच्यः अदिक्षानां परिक्षन दुहमपूरणे दादेर्घः(१५०९सू०६० दोन्धिडग्ध-दुहं- | निधोक्षि दुग्ध-दग्धदोमिड डह्म दुग्धेडस्यात्दहीत दोग्धुहकारस्यक्तचिन् झसमारोवाच्यः२९ पिटुग्यो अधोक् अयोग् अदुग्धी अदुहन अदुग्ध दुदरोह हुडहेडसात धुक्षीट रोग्यादोग्या धोक्ष्यति | योक्ष्यते अधोक्ष्यन् अधोक्ष्यन अधक्षन अधुक्षन दुहदिहलि गृहन्यः सकोलग्यावकारतवर्गयोरा नि २ अदुग्ध अधुक्षातां अधुक्षन अदुग्धाःअक्षयोः अधुक्षार्थी अधुग्थ्य अधुमध्य अधुक्षावहिब दसहि अधुक्षामहि दिहूउपचये देग्यितर लिहआरपादने होटः १८०९सू०११ लेदिनदन्छु । अस्तुती आदेष्याःनःप.९सू०६६) ऊरोप०१सू०१२० स्तीनि स्तवीनि स्तुनः स्तुवीनःस्तुवंति स्तु तेस्नुपाने स्तुयान स्तुवीयात् स्तीनुस्खवीतु स्तुतात् स्तुपीतात् स्तुता स्तुवीनां स्तुवंतु स्तुहि स्तुतात् स्तुचीहि स्तुवीतान् अस्तीत् अस्तवीन अस्तुना अस्तुबीना प्रस्तुवन अस्तुन अस्तुवात तुशव तुष्टवतुः तुष्टुवुःकादित्वान्ने तथ्य तुष्टुवथःतुष्व तुष्टाव तुष्टुव तुष्टुम तुष्टुचे स्तूयात् स्तोषीरस्तोता
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy