SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ स्तोता स्तोष्यनि स्तोष्यने अस्तोष्यन अस्तोष्यत स्तुसुजापेसेस्टिवक्तव्यः ४ अस्ताचीन अस्तोष्ट व्यक्त यायाचि अबादावीपितिस्मिन्नुपईकारःमत्ययो भवनि नकारसकारमकारादीपितिपरे अबादविषये चीनि बून अवनि बवीषि बूथः अहश्चपंचानांबुवउत्तरेषांनिबादीनांपंचानांणबादयःपंचादेशाभवति बुवआहश्चादेशोभवति । आह आहेतु आहुनथे आहोहकारस्य नकारादेशोभवनि परे आ थ आयुः बूथ बवीमि बूबःबूम-बूयात् बबीनबवीतु बूता ओबवान अबूनबुवोवाचः सुवोवचिरादे शोमवात अनेपिविषये इकारइन् उवाच ऊचे अर्वाचन अयोचन शेषस्यपूर्ववत्यकिया ऊर्ण आता दने बुद्धिःहसादोपिनि ऊोनि कोनि ऊोतेर्गुणोदिस्योःहन्दपवादः ९ीर्णोन् औःऊनि राम्न • खरादेपरः खूरादेर्धाताहितीयोऽव्ययो हिसक्तःसखरोद्धिर्भवनि ११ वं रात्परःसंयोगादयोनदाहिन ऊर्णनाव ऊर्णनुवत ऊतिरिडादिःमत्ययोवाडित १३ऊर्जुन विथ ऊर्णनविय ऊर्णयान ऊर्णविषष्टि कर्णपिषीट मणीपना अर्णविना ऊर्जाने बाटः सोपरे ११ पक्षेगुणः ओवीन औMवीत् और्णवीर और्णविष्ट ओर्णविष्ट इत्युभयपदिनीलुम्विकरणाअ-||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy