SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ष्णःस्नःमसू०५६) सूने सुवान सूनां सूतेः पित्तिगुणाभावोवाच्यः ५.सुवै सुवावहै सुवामहे असूनसु वे स्वरनी पसू निवेद सबिषीष्ट सोषीष्ट सविना सोना सविष्यने सोष्यने असयिष्यन असोष्यन असाविष्ट असोष्ट शीड-स्वमै शीड सर्वत्रगुणोभवत्यपिविषये शेते शयाने शीडोतोरुन शाङ परस्यात् इत्येतस्थरुडागमो भवति शेरने शयीत शेतां शयानां शेरनां अशेन अशयानां अशरत || शिष्ये शिष्याने शयिशीष्ट शयिता शायिष्यते अशयिष्यन अशयिष्ट ई-अध्ययने अधिपूर्वःअयानेजा धीयानेअधीयने अधीयित अधीतां अधीयानां अधीयनाअध्यन इयादेशेकने पश्चादडागमत्यं अध्येयानांअध्ययन इङोणादीगावक्तव्यः अधिजगे अध्येषीष्ट अध्येतामध्येष्यने अध्यैष्यत इडोबा गीसोलाङच नपरस्यपत्ययस्याङत्वंयाच्यं हित्वादोन अध्यगीष्यन अध्यगीष्येतां अध्यगीष्यत अ ध्यैष्यन अध्यगीष्ट अध्यगीपातां अध्यगीपन अध्यै अध्यैषानां अध्यैषन इत्यात्मनेपदिपकिया | ॥अथोफायपदिपक्रियापदश्यते हिमपीती अकारउभयपदार्थः १ देटिदिष्ट दिष्यान दिषा|| न रेष्टु शिष्टान् द्विष्टा अडेटेड आदि आदिषुःअहिषन अरिष्ट दिरेष दिहिरिष्यानहिसा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy