SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ovi 2 ९ सा-स्व. दार्थः स्कोरायोश्च वृ०१०९सू०७० सत्वंचष्टे चलाने अतोऽतोदननः मनसू.५०चक्षते पदोकः॥ | सेत्स०१सू.११६२चसे चलाथे चड्वेचसेचवहे चस्महे चसीन चशंभचष्ट अचसाता अचान|| चक्षिङो नपिरव्याजकशानीणादीवांवक्तव्यो १ चरव्यो चरव्यतःचरव्यु:चक्शो चक्शतुः चक्शुः चचसे रख्यायात रव्येयात कशायन क्रशेयात रव्यासीष्ट कशासीर रयाना २कशाता २ रव्यास्यान | व्यास्यते कशास्यनि क्शास्यते अरख्यास्यन अरव्यास्थत अक्शास्यत् अक्शास्यन पुषादित्वान्डं: अरव्यत् अस्यतिवक्तिरव्यातीनामात्मनेपदेसेडवाच्यः२ अरख्यन अक्शासीन अक्शास्त इडस्तुती | खसेचपानसाना वृ०१०१सू१० ईट्टे ईडाते ईडने ईडीशो सध्वयोरिक्तव्यः ३ ईडिपे ईडाई। उधेईडे उड्डहे ईटहें ईडीन ईट्टी रोड लडोवस्यने ४ ऐडई ईडांचके ईडिपोध ईडिना ईडिष्यते ऐ डिष्यन ऐउष्टं ईश ऐश्वर्ये ईष्टे शिर्ष ईशान ईशा ऐष्ट ईशोरके ईशिषीष्ट ईशिना ईशिष्यने ऐशिष्यत्न | ऐशिष्ट आस उपवेशने आस्ते आसीन भास्तांआस्त कासादित्वादाम् आसांचके आसिषीप आसिना | || आसिष्यते आसिष्यत आसिष्ट वर आच्छादने वस्ते वसीत अवसिष्टे षङ्माणिगभविमोचने आदे:// 15२०१म९रद E LES
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy