SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सिषुःशास अनुशिरी शास्ति शासरिःशास्तेराकारस्येकायदेशोभवति कितिहिनिहसेडे चपरे २७ घसा) देषः (म०१ सू१५ शिष्टःशासति शास्सि शिष्टःशिष्टःशास्मिशिषःशिष्भःशिष्यात शास्तु शिष्टात् शिष्यं शासतु जोधिशाधि(म०४ सू०० शाधि शिशा शिष्टं शिष्ट शासानि शासाव शासामादिपि ||शस्यतःसिपिचा दिपिपरेसस्यनकारोभवनि सिपिनुवाभवति ३८ अशान अशिष्शं अशासुः अशाना ||अशा अशिष्ट अशिष्ट अशासं अशिष अशिष्म शशास शसासतुःशसासुःशिष्यात शासिता शा |सिष्यति अशासिष्यत लित्युषादेऊ.(म०१ सू०१०९ शासेरिः(१०४ सू०३० अशिषन चकासदीसौ करन चकास्ति चकारता चकासति चकास्थान चकास्तु चकास्नात् चकास्तांचकासतु झसाष्टि हि म.सू.२० धौसलोपोवाच्यः ३९चकाधिचकास्तान चकारतं चकास्त अचका अचकास्ता ||चकासुःअचकात अचकाः कासादिमत्ययादाम प०१सू०९४० चकासाचकार चकास्यात् चकासि | ना-चकासिष्यनि अचकासिष्यन् अचकासीत अचकासि अचकासिषुः इति परस्मैपदिपकि या अथात्मने पदिशक्रिया चक्षिडव्यक्तायांवाचि इकार उचारणार्थः डकारआत्मनेप!
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy