SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सा स्व. lor i (१०१.६सू०४ अजागःअजागनांउसिजागर्नेर्धानोर्गुणोवक्तव्यः ३३ अजागरुःअजागः अजागृतं अजागृत अजागरं अजागर अजागृमजजागार जागर्ने किनिगुणोवक्तव्यः३४ जजागरतुःजजागरू/ जजागरिथ जजागरथुःजजागरजजागार जजागरजजागरिवजजागरिम विद्रप०१सू०.५० इति पक्षेम जागरांचकार जागरामास जागरांबभूव जागर्यात् जागरिताजागरिष्यनि अजागरिष्यः त्यंतक्षपो पनसू०९८)तिनदिः अजागरीन दरिद्रादुर्गो दरिदानिदरिदातेरिदालोपश्चाडात दरिदातेराकारस्यलोपोभवानहिनिम्बरेपरे इकारनडि निहसेपरे ३५दरिदिनः दरिद्रनिदरिदासि दादियः दरिदिय दादामि दरिदिवारिदिम रिदियात् दरिदात दरिदिनारा दरिदितांदरिदत दरिदा-|| हिरसिद्रितादादाद्रिनंदारदिनदरिदाणिदरिदाय दरिद्राम अदरिद्वान् अदरिदनां अदरेड अदरिदाः अद रिद्रनं प्रदरिदिन अदरिदां अदरदिव अदरिद्रिमणप्पुण सयुटोहित्वा अन्यस्मान दरिदानेरनप्यालोपो लडि-वा ३६ददरिदो ददरिद्रत ददरिदुःददादिय ददरिदथुः पसंदरिदांचकारदरियान दरिदिता दारदिष्यानि अदादिष्यत् अदरिदीन मरिदियो अदरिदिषुःपसे अदरिदासीत् अदरिदासिष्टांअदरिदा ९
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy