SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ वेदिथपक्षे आमिविदेरणः १९ विदांचकार विदामास विदांबभूव विद्या विद्यास्तां वेदिना वेदिष्यनि अवदिष्यत अवेदीन अवेदिष्श अवेदिषःअसभविअस्तिनमसोस्य नमइत्येतस्यविकरणस्यास भुवी निधानोश्चाकारस्य लोपोभवनिडितिपरे २ रतःसंनि सिसः अस्ते सकारस्यलोपोभवनिसकारेपरे २० |सिसइत्यत्र अस्लेःसलोपः सकारमात्रेनतुपिति तेनव्यानसे असिस्थःस्थ अस्मिस्वःस्म स्यात् स्यातां स्युः अस्तु स्नान स्तां संत जयधिशाधिरप०४ मू०८) एविस्तात् संस्त असानि असाव असाम अ स्तेरीट् अस्नेः परयोहिस्योरीडागमोभवति २२ आसीत् लोपागमयोर्मध्ये भागमाविधिर्बलवान् २३|| आस्ती आसन आसाःआस्तास्त आस आस्व आस्म आस्तेरनपिभूवक्तव्यः २४ बभूव मृजूषशुद्धो मृजेर्गणनिमित्तेपत्यये परेशादियाकिनिङितिस्वरेवा २५षत्वंटलं रासस्यरेफादुन्तस्यसस्येवलोपःस्यान नत्वन्यस्य २६ मार्टि मृष्टः मृतिमानि मार्क्षि पृष्टः सृष्ट मार्मि मृज्वः मृज्मःमृज्या न माईमृष्शन मृशान मृजंतु मार्जनु महिपृशत् मृष्ट सृष्ट मार्जानिमावि मार्जामअमाई अमाई अमृश असूजन अमार्जन अमाश्माई अमृष्टं अमृष्ट अमार्जे अमृज्न अमृज्म ममार्ज समृजनुःममा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy