SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सा स्व पाल गमट्यं ऐन ऐना आयन ऐ ऐनं ऐत आयं ऐव ऐमहित्वंजारःपूर्वस्यइयादेशःइयाय इणःकिनीणा दोपूर्वस्यदी?वक्तव्यः१५ ईयतः ईयुःइयायथ इयेथ ईययुः ईयाय इयय ईयिव ईग येरम०१ सू०९७ ईया ईयास्ताईयासुःएना ऐयान ऐष्यन् दादे पे मासू०४३. इणिको सिलोपेगावक्त व्यः १६अगात अगाना अराः स्मरणे इंडि-कावध्युपसर्गतोनव्यभिचरतःअध्येनि अधीनः अ धियनि अधीयान् अध्येतु अध्यन अध्यना अध्यायन अधीयाय अधीयात् अध्येताअध्येष्यति । अध्ययन अध्यगात् इवत् विदज्ञानेउपधायालयोःरप०१ सू०५३० वेत्ति वित्तःविदनि सिवि स्थःविस्थ पेदियविद् विद्मःविदोनवानात्यादीनांनबादि विदउत्तरेषातिबादीनांनवानांणबादिन वकोयाभवति १७ वेद विदतुःविदुःवेस्य चिदन विद वेदवित विद्यविद्यान वेतु वित्तारा चित्तां विदंनु ससाहिः प०४ सू॥विरिविनारा वित्त वित्त वेदानि वेदाय वेदाम दिस्योर्हसान् (म०४ सू०७१ अवेन अवेद् अपित्ती अन् उसया म०४ सू०५ अपिदन अघि दास:दकारस्यवासकारो भवति सिविषये । अवे अवेत् अपित्तं वित्त अवेदं अविद्ध अविद्मविवेद विविदतुःविविदुःवि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy