SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तुनां तुवीनां तुवंतु तुहिनुचाहि अतीन् अनवीन तुनाव तोना नोष्यनिअनोयन अतोषी रुशब्देरीति रवीन रुतःरुवीनःरुवंनि रोषि रवीषियान् रुवीयान रोतु रवीतुरुतात्रुवीतात् अरोत् अरवीत् अरुतां अ ||रुपिता अरुवन अरोःअरबीःरुराव रुरुवतु रुरुवुःरुरविथरुयात रोना रोष्यति अरोष्यत् अरोषीतु दुगनो भावादिका दुवनि दुयान दयतु अदवन दुदाब यात दोना दोष्यनिभदोष्यन् अदोषी अ दोश अदोषुःणुस्तुनो आदःष्णःस्वारपासू.६६ नौनि नगनिनुतःनुवानः नवनि ननावनूया नोता नोष्यान अनोष्यन अनौषीत टुक्षुशब्दे दुइन क्षोनि सुनःक्षुवंनिक्षुयात क्षीत अक्षीत च क्षाव सुवनः उखुःसूयान क्षविना क्षविष्यात अक्षविष्यन असावीत्णुनेजने क्ष्णोनि स्णुन! क्ष्णुवंनि क्ष्णयात् क्ष्णोतु अक्ष्णोन चरणाव स्णूयान क्ष्णविताणविष्यनि अस्णाविष्यत् अक्ष्ण धात ष्णुभस्यपणे स्नौनिस्नया स्नोनु अस्नोत् सुस्नीव स्नूयात् स्वपिना स्वविष्यनि अनविष्यत् अस्ना|| वान् इण्गतो गुणः (म.१सू.११) पनि इनः रणः किनिस्वरेयोवक्तव्यः१४ यंनि एषि इथःस्थ एमि। इवः इमः स्यात् इयानां स्युःएतु एताइएतां यंतु इह इताहरा इतं इत्त अयानि अयाव अयाम अडा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy