SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सा.स्व. जंतुः मम ममार्जुममार्जियममा ममृजथ-ममा थुःमृज्यान मार्जिता मार्टा मार्जिष्यति मास्य || ति अमार्जियन अमाद्यन अमा/त् अमार्जिा अमार्जिषः अमाक्षतिअमार्श अमामुःवच || परिभाषणे वक्तिवतः नहिचिरांति परःपयोक्तव्यःकिंतु वदंतीत्युच्चारणीयं २७ वदति वक्षि वक्थःवस्था बभिवचःवमःवच्यात् वक्तु वक्तात् वक्तां वग्धिवक्तान् वक्तंवक्त अवक् अवर अवक्ता अवचन अवक् अवर अवलं अवक्त अवचं अवच्च अवच्मणबादीपूर्वस्य (म०१ सू०४८ उवाच यजांयवराणाखुनःसं प्रसारणंरम.१ सू०१४९ उचतु:ऊचुः उचविथ उवय उच्या वक्तावस्यति अवक्ष्यत अस्यनिर्वती। निडे वचेमागमीवक्तव्यः २८उऊरवृ.१५०२ सू.१३० अवोचत् अवोचतां अयोचन रुदिर अशुविमो चने रुदादेचतुर्णाक्षसादेःरुदादेः परम्यनिवादिचतुर्णामध्येहकारवसादे प्रत्ययस्येनवाने २९रो-1 दिनि:स्वपिनिग्रेवश्चसिनिःपाणितिस्तथा जशिनिश्चैवविजेयोसदादपंचकोगणः ६ रोदिनि रुदिनःरुदं॥ नि रोदिसिरुदियः रूदिय रोदिमिरुदिवःरुदिमःरुद्यान रोदितु रुदिनाहा दिनांरुदंतु दिहि दिनादारुदिनं रुदिनरोदानि रोदाव रोदाम रुदादोईस्योरीडरोचवक्तव्यो ३० अरीदीन अरोदत् रुरोद रुरुदतः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy