SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ व १ सू. ५३) द्योतने द्योतेन योननां अद्यतन द्युतेः पूर्वस्य संप्रसारणं वक्तव्यं णादोपरे १७ दिद्युते द्योतिषा एद्योतिता द्योतिष्यने अद्योतिष्यन अद्योतिष्टतादिभ्योलुङि वापरस्मैपद्रवाच्यं १८ लित्पुषादेई : (प्र.१) सू.१९) अद्युनर वृतवर्तते वर्त्तने वर्चेने वर्तते वर्तन वर्तना अवर्तन बहने वर्तिषाट वर्त्तिता व निष्यने अवर्तिष्यत वृतादिभ्यः स्वस्योर्वा पंपे निइत्यंच १९ वृतुयुष्टस्यदृकृपू एतेनाद्यः व त्स्र्यति अवस्थत् अवष्टि परस्मैपदपखेलित्युषादेई : (प्र०१ सू० १०९) अन् इथुङ् ईने वर्चेन वा अवर्द्धन वबुधे वर्धिषीष्ट वर्द्धिता वर्धिष्यते अवर्द्धिष्यत वस्यति अवस्थेत अव र्द्धिष्ट अडथन् शृधुड पद्दर्शनं शर्द्धन शर्तेन शर्द्धना अशर्द्धन राष्ट्रधे शर्धिषीष्ट शर्द्धिना शर्द्धिष्यते अशर्द्विष्यन अशार्द्धष्ट शत्स्यति अशस्येन अस्थत् स्यंदूमस्त्रस्रवणे स्यंदने स्यदेन स्यंदना अस्य दत सस्यंदे ऊदितोषा म०१ सू० ७९) स्यदिषीष्ट स्वत्सीष्ट स्येदिता स्यता स्यदिष्यते स्यं त्स्यंते स्य त्स्यति अस्यदिष्यति अस्यंत्स्यन् अस्यत्स्यन अस्यदिष्ट अस्यंत पक्षे अस्यदन्, लप्सामर्थ्ये गुणः कृपोरोलः कृपोरेफस्य लोभवति ऋकारस्यऌकारोभवति २० कल्पते कल्पेन कल्पनी अकल्पनां चक्लपे
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy