________________
गा-स्व.
| गाङगनो सवर्णदार्येकने आकारत्वादानोंनोदननःपासू०४७ गाते गाते गाने गेन गाना अगात ज || -२ गेजगान जागरे गासिष्ट गाता गास्यने अगास्यने अगास्तगासानारुङ्गनी भाषणेच गुणः(पासू ११रवनेरवनवनांअरवन अरवना अनेकस्वरत्वादसंयोगपूर्वस्वाच्चउकारस्यवत्त्वेपासेनानप्योर्वःभ नपिविषयेधानोरुवर्णस्यवचनभवति १२ तताइनुधानोः(मनसू.९४/रुरुवे रुरुवाते रुरुबिरे रवि षीष्ट रविता रविष्यते अरविष्यन अरविष्ट देङ्पालने दयतेदयेन दयनांअदयत्त दयनेर्णादीदिग्यादेशोहित्वाभावश्चवक्तव्यः१३दिग्येसंध्यक्षराणामात्म-पसू०१२१दासीष्ट दानादास्यतेअदास्यन अपिराधास्थामित्वंसेर्डिात्मनेपदेवाच्यं डिवान्नगुणःलोपाहवारझसे हस्वादुत्तरस्यसे लोपोभवनि झसेपरे १५ अदिष अदिषाता आदिषनडीविहायसागनी डयते इयत उयता अडयन नधानोः (म.पसू०९४०डीडये डयिषीष्ट उयिताडयिष्यने अडयिष्यन अयिष्ट दैड् बैङ्पालनेदाय ने दायत दायनां अदायत देडोणादो दिग्यादेशोदित्वाभावश्च १६दिग्ये दासीष्ट अपिडोधास्यामि ॥ परसू०१४ लोपोहस्साझसेपासू०१५) अदिनन अनास्त धुतङ्-योनने उपधायालयोः५||