SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प०२ सा स्व कालपषीय भावपक्षसिस्योः उपधायागुणोनभान सिस्योरानो परनः २१ कुप्सीय काल्पनाकल्सा काल्य ।। ष्यने कल्प्स्यते कल्स्यनि अकल्पियन अकल्पयन अकल्प्स्यत् अकल्पिष्ट अंकुप्त अक्ल सानांअसत अकूपत् व्यथःखभयचलनयोःव्यथने व्यथेन व्यथतां अव्यथेन व्यथतेर्णादौ पूर्वस्य संप्रसारणरक्तव्यं ३ वियो व्यथिषीष्ट व्यथिता व्यथिष्यते अन्यथिष्यन अव्यथिष्टरयुकीडग्यो रमने रमेनरमतांअरमन याइपर्युपश्योरमापशविरमनि आरमनि परिरमान उपरमतिरेमेरंसीपरंतारस्थतेअरस्यन अरस्त । रिसालों अरंसन विपर्वः आदनाना पासू०१०६ मिनीट्सकोव्यरंसीन व्यरंसिश जिवरासंचये भिावितो वरतेवरेत् वरना अत्वरन तत्रे सपरिपोष्ट स्पारनायरिष्यने अस्वारिष्टन अत्तरिष्ट ॥ अवारच अत्वरिय पदमर्षणे सहते सहेन सहनी असहन सेहे सहिषीर सहिना सहेपिनसू०११ दिवेद हादः वृ०१५०९सू०११) तयोः मनसू.७१) एवंदलीपःसाहबहीरोदवर्णस्य सहिबहोवर्ण स्योकोगदेशोभवनि दलोपनिमित्तेढकारपरे २४ सोदासहिष्यते असाहयन असहिष्ट इत्यात्मनेपादा प्रकिया अथोभएपदिमक्रिया राजीसो ककारादिकार्यार्थः राजतिराजले राजे राजेन राजतु
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy