SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चोःकुः वृक्षप्र९सू०५३. रयसेचपारवृक्षम०४ सू०५० षत्वंकपसंयोगेक्षःवृ०१.९सू० स्वंक्षी ए स्वक्ता स्वक्ष्यने अरपंक्ष्यत नसान (पासू०७४अरचंक्त अपेक्षानां अवंक्षन अवस्थाःत्रपूपूलज्जाया ऊकारषकारोकायार्थी अपने अपेत अपना अपन तृफलभजवपारपासू०१११०मित्येत्वपू बलोपौ बेपत्रेपने पिरेऊदिनोया पासू०६९) अपिषीष्ट त्रसीष्ट वपिनाबसापिष्यने त्रस्यते। अत्रपियन अवस्यत अवपिष्ट अत्रापिषानां अवपिषन अवसतिजानिशानेक्षमायांचगणयपत्र १सू०१४३)निनिक्षने तितिक्षेन तितिक्षतां अतितिक्षत तितिक्षांचके तिनिक्षाबभूव निरिक्षाभास नितिक्षिपष्ट तितिक्षितानिनिक्षियने अतितिक्षिष्यत अतितिक्षिष्ट गुपगोपनकुत्सनया, जुगुप्सने जुगुप्सेन जुगुसेना अजुगुप्सन जुगुसांचके जुगुसांबभूव जुगुप्सामास जुगसिषीष्ट जुगुमिनाजुसिष्यते अजुसियन अजुगुसिष्ट मानविचारणे द्वित्वं तस्वः१सू०३१यः से पूर्वस्याकारस्य इकारोभवति सेपरे ३ मानादीनांपूर्वस्यदी?वक्तव्यः मामासने मीमासेन मी मासनां अमीमांसन मीमांसांचक्रे मीमांसामास मीयांसांबभूव मीमांसीपोष्ट मीमांसिना मीमा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy