________________
सा स्वास्थना ऐधन कासादिमत्ययादाम् (प्र.१२००४ एधांचले आमयत्ययोयस्मादिहिनःसवेदाम
|| नेपदीतार्ह अनुपयुक्तस्यऊकृञ् आत्मनेपदाचसो मनेपदं १ एधामास एथाबभूव अनुपयोग १.२ विधानसामर्थ्यांदस्तेर्भूभावान इद् धिपाद एधिना एधिष्यते ऐधिष्यत ऐधिष्ठधियाना ईस दर्शनांकनयो: ईक्षते ईक्षेत ईक्षता ऐक्षन ईशांचके इक्षिषीय ईक्षिता इक्षिष्यने ऐक्षिष्यन ऐक्षि
दादाने ददने देनददनां अददन शशाददये ०१सू०९१निनैवपूर्वलोपो दददेवदाने दददिरे ददिषीष्ट दिनाददिष्याने अदिष्यत् अदादिष्ट पकगतोनामशानुपसू.६ अनेनसत्वाभावः वक्षनेषक्षेत्षतां अघुकन षषधधिवाट धकिना पक्षिष्यने अधिष्यन अधक्षिष्ठ अवधि धातां जगतो स्थैर्यस्पर्शच उपधायालयोः(म०१सू०५३ अर्जने अर्जेन अर्जनांआर्जननुगो
शा(म०१सू०८२ आचोदो मासू०३) आन्जेआर्जिपाट आर्जिना आर्जिष्यने आजिष्यत आर्जिष्ठ धंजपरिषंजने सत्वं अपिरंजदंशसंजधंजापनसू०१४४ स्वजते स्वजेतव जतां अस्वजन सवंजे सजाते सम्वजिरे स्वजतेर्णादोवाकिव २ सखजे सखजाने सखाजरे॥