SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सास्त || || सिष्यने अमीमांसिष्यंन अमीमांसिष्ट वधानदायां आदिजवानांवृनमा सूजाबीभत्सने बीभत्सेन बोनसतो अबीभत्सत बीभत्सांचक बाशासिषीष्ट बीसिना बीभसिष्यने अबीभसियनअबाभासिष्ठ पणव्यवहारेस्तुत्तोच पनरायः मासू०९९०पणायनेपणायेत पणायतांआपणा ॥यनपणायांचके आयाभावपक्षेपणे पणाने पेणिरेपणीविषीष्ट पणिषीरपणायिता पपिताप णायिष्यने पणिष्यते अपणायिध्यन अपणियन अपणा यिष्ट अपनिष्ट एवंपनच कमकानो कमेःस्वार्थेनिःप्रत्ययोवक्तव्यः अनपितुवां वृद्धिःसाधातुः(म०१सू०१.०अपगुणोआयादे. शःकामयते कामयेत कामयनां अकामयन कामयाचके चकमे कामयिषीष्ट कामिषीष्ट काम यिता कमिना कामयिय कमिष्यने अकामधियन अकमियन अकामिनन निस्थिनेजरङ शअंताशनोभूतर्थेअबत्ययोभवनि दिवादीपरनःसेरपवादः धानोअहिवं दो डरागमवाज ने अनपिविषयेयेले.पोभेचनि ७-हस्वास.१सू०३१० कुहोचुः(म०१सू०६१)अडिन्लघोहखउपध या:आर.सत्युपधायाहस्वोभवनि पूर्वसंबंधिनीः कारस्य इकारोभवनि लघुनिधावसरेपरेल ||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy