SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 4 सा.व. ८१ पुणैः समुचितास्तु तो हसां तानपि सन्निबोधत् ३ शाकस्तु कांते घनिडेक इष्यते यसिश्च सांतेषुवसिः म | सारणी रभि श्वश्रांते वयं मे चुने यभिस्ततस्तृतीयो लभिरे बने नरे ४ यभिर्यमांते घनि डेक इष्यतेरमिटि पी वादा वपि पठ्यनेसनिः नभिश्चतुर्थे हनिरे वर्षच्मोगभिस्तुषष्ठः प्रतिषेधवाचिनां ५ दिहिर्दुहिहति रोहनी बहिनी हस्तु षष्ठो दहतिस्तथा लिहिः मेनटोटाविह मुक्तसंशया गणेषु हांताः प्रविभज्यकी | र्त्तिताः ६दिशिंहशिशिमथो मृशिस्मृशिरिशें रूशिंक्रोशतिमष्टमं विशिं लिशिंचशांनाननिटः पुरा गा पठति पाठेषु दशै वनेतरान् ७ रुधिः सराधिर्युधि बंधिसाधयः कुधिः सुधिः शुद्ध्यति बुद्ध्यतीव्यधिः | इमेतु धांना दश चानिटो मनास्ततः परंसिध्यतिरेवनेतरे शिविपिषिशुष्यति पुष्यतीत्विषिश्लिषंवि वितुष्यति दुष्यतीद्विषि इमादशैवी पदशं त्यानड्डियो गणेषु षांना कृषिकर्षनी तथा ९ तपितिपिचापिमथोवपि स्वपिलुपिलिपितृष्यति हप्यतीस्सृपिं स्वरेणनीचेनशपिंड पिक्षिपिंप्रतीहिपानान्पठितांस्त्रयोदश १० अर्दिहर्दिस्कंदिभिदिविदिक्षुदीन् शदिंसदि विद्यातपद्यति स्विदीन तुदिनुदिविद्यनि विंदइत्यपि प्रतीहिदांनान् दशपं चचानिटः ११ पचिंबचिंविचिरिचिरंजिपृच्छतीनिजिंमिचिं मुविभाजि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy