SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ बजतु अवजन शस् ददवादिगुणभूताकाराणांनेत्वपूर्वलोपोवक्तव्यो ९१ शसहिंसायां दददानेशशा| स शशसतुः ददाद ददनुःववाज ववजतःववजिथ अवाजीत् अवजीत बजगती बजनिबजेन बजत// अवजत् ववाज वबजतुःवबजुःबज्यात् बजिना बजिष्यति अवजिष्यत् पदिबज्यो सोनियंहारः | ९२ अबाजीत अजगी क्षेपणेच अजान अजेन अजतु आजन् अजेरार्दधातुके वीवक्तव्यावसा) दौवा ९३ एनाविभक्तिचतुष्टयं सावधानुकंपरमाईभानुकसं पाणिनीयाना हिखद्धिति वाय नुधातोःविकरणस्यनोर्धातोश्वर्णावर्णयोरियुवोभवनःस्वरेपरे अनेक स्वरस्यासंयोग | पूर्वस्य तुय्यो ९४ विव्यतःविव्युःस्वरांनान्नित्यानिटस्थपोवेद् ९५ विवयिय विवेथ विव्यथः | विव्य विवाय विषय वियव आजिव विखिम् आजम् वियान नैकखरादनुदात्तात् एकरवरारातोर्धातुपाठे नुदात्तइत्येवपरिः तादिडागमोभवति ९६ अथानिद्कारिका अनिद्रसरा ॥ तोभवतीति दृश्यत्तामिमास्तुसेटःप्रवदंतिनादिः अदंतमृदंतमनाच-सृजीविडीडिवणेधः थशी श्रियावपि २ गणस्थमूदंतमुतांचरुस्नुवोक्षुर्वनोंोनि मथोयुणुक्ष्णुवः इनिस्वरांतानि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy