SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रजिभृजनीन त्यनियजियुजिरुनिसंजिमज्जनीन भुजिवजिसृजिमजाविमनिटपरान् १२ इनि अनिद्कारिका वेना अजिता वेष्यति अजिष्यनि आजिव्यन अवेष्यत् आजीन धातोनामिन पना सू००७) से (म०१ सू०५४ अवैषीत ष्टुत्वं अवैशां अवैषःक्षिक्षये क्षयनि क्षयेत् क्षयतु अक्षय क्षय नधानो: मासू०९४ापिक्षियतुःयेअनपियकारेपूर्वस्यदीर्यो भवनि ९७ क्षीया मोना क्षेष्य नि अक्षेष्यत् धानोर्नामिनःपासू.. अझैषीत अक्षेप्शं अक्षेषःकदेवर्षावरणयोः करनिकटेन् । कटनुअकरन चकार येनक्षण वसिजाय हसादिपर्जेसेदिसौहरिः९ सादयएकारेनःअकरी न अकरिष्टां अकरिष:गुपूरक्षणे आय: गर धूविच्छिपणिपनियःस्वार्थभायःप्रत्ययो भवनि अ नपिया ९९उपधायागुणः सधानु:सपङमादिपत्ययानःशब्दोधातुसंज्ञोभवति १० धानुवातिबादयः गोपायनि गोपायत गोपयत अगोपायन कासादिपत्ययादाम्पमसूर,गोपामांचकार गोपाया मास गोपायांबभूव जुगोपयनःयकारस्याकारस्यच लोपोभवत्यनपि १०१ गोपाय्यान गुप्यान गोपायि नागोपिताऊदिनोगामसू०६९) गोसा गोपायिनि गोपिष्यनिगोश्यति अगोपायिष्यन् अगो
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy