SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पारब्धा परिसमासिकियोपलक्षितः कालोचनमानस्तास्मिन् वर्तमानेचाभिधेयनिबादयः प्रत्ययाभ वनि ७ अस्यनिबादेः पाणिनीयानांलडितिसंज्ञानामिचयुष्पादचास्मदिचभागे: नामादिषूपपदेष | पामेषुसत्सविभूिर्भागैरेतेपत्यया भवनि तेचत्रयोभागायथाक्रमपथममध्यमोनमसंज्ञाभवान नाभिपयुज्यमानेचशब्दादमयुज्यमानेपिप्रथमपुरुष: यमदिमध्यमः तथैवामधुनमः भूसत्ताया म् कतरिपंच पंपरस्मैपदं कनैरिमयति चकारादात्मनेपदमपि ९ नबभूइत्येतस्मात्परस्मैपादनो. विकरणाकृतरिनिबादयोयोज्यंते नकत्वविवक्षायांपथमपुरुषेकवचने भूनिएइनिस्थित पका रपिकार्यार्थः अपकतार धातीरपमचोमवति कतारविहिनेषुत्यादिषुचतुषुदिपपयेतषुपरतः१०॥ पकारोविकरणभेद्ज्ञापनार्थीगुणार्थचपकनिमत्ययातः पातीय पत्यूय साविकरणः गुण धातोरंत्य भूतस्यनामिनीगुपोभवति । अवादेशावनियर्थविवक्षायांतस अपित्तादिनि पकारेतनादिक चबिहाया न्यः प्रत्ययोडि.संज्ञोभवति १२ अन्यइनिकि उामायवर्जितोदशलकारांनः पानीडिन् आदिशदासीसियहत्यिकसि कितिडि-तिचपरधानोर्राणोन भवनिच्युसंवजयित्वा १३३
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy