SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सा.स्व. श्रीगणेशायनमः श्रीगजवदनायनमः लक्ष्मीनृसिंहप्रणिपत्यकाश्यांषुधाश्वपद्माकरभट्टमुख्यान् ७१ | सारस्वती यांचतिबादिवृतिंक्रमालि खेयं गणपप्रसादात् १ अपारव्यायम किया निरूप्यते धानोः व क्ष्यमाणाः प्रत्ययाधातोर्ज्ञेयाः १ पचादिः भूस नायां इत्यादिः शब्दो धातुसंज्ञो भवति २ सनविविधः आत्मनेपदी परस्मैपद्युभयपदी चेति आदानुदात्तङितः अनुदान्तेनोडिनश्च धातोरादित्यात्मनेपद्म| पति ३ ञिखरिने नउपो भिनः खरितेनश्च धातोरुभे आत्मने पदपरस्मैपदेभवतः ४ आगामिचेल | लमात्मनेपदं परगामि चेत्फलं परस्मैपदं मोक्तव्यमन्वर्थात् अनुगतार्थसंज्ञा बलवान् परतोन्यत् पूर्वो | तनिमित्तविधुरादन्यस्माद्धातोः परस्मैपदं भवति ५ नवूपरस्मैपदानि निबादीनाम ष्टादृशसंख्या | कानामाद्यानि नववचनानि परस्मैपदसंज्ञानि भवनि ६ वर्त्तमाने परस्मैपदानि आत्मनेपदानि एकवचनानि द्विवचनानि बहुवचनानि एकवचनानि द्विवचना बहुवचना० आने अंते आये तस १ लिए १ सिए अंति थ ७१
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy