SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सा.स्व. ७२ प्र.१ | नद्विर्वचनस्य उसि परे तु गुणोभवति ततोङित्वात्तसिगुणप्रतिषेधेऽप्रत्ययनिमित्तोगुणो भवत्येवस्त्रो बृ·२ सर्ग: ९ ० १ ० ६ सू० ४) भवतः बव्हर्यविवक्षायां भव अंतिइनिस्थिते अदे अकारस्य लोपो भवति अ| कारेएकारेचपरे १४ अदेइत्यत्र अकारैकारी निकादिमत्ययंस्येत्यर्थः भवति भवसि प्रव्यः प्रवथ मो राअकारस्य आल्वेभवति वकारेमकारे चपरे १५ प्रवामि भवावः भवासः सराजाधार्मिकोभवति त्वंसा सुर्भवसि अहमात्मविद्भवामि इत्यादिप्रयोक्तव्यं अव्यवधानाच्च पुरुषविशेषः यस्यक्रियापदेन व्यवधा || नैनास्तिततः पुरुषविशेषः १६ अत्रव्यवधानंसूत्रस्यग्राह्यं नतुवाक्यस्य सूत्रक्रमेण पुरुषप्रयोगो भवति साधूसच त्वचावयः अहंत्वंसनपंडिताभवासः भूङ्गामी आत्मनेपदी तस्मात्प्रभृतीनि नववचनानि प्रयोज्यानि अपगुणावा पावसे आदार्थई अकारात्परस्यान आशु संबंधिन आकारस्यईकारोभवति १७ भवेने भवने सबसे भवेथे अवध्वे अदे भवे भवावहे सेवासहे सधियंभ | वने विधि संभावनयोः विधिः कर्तव्यार्थोपदेशः संभावनं कल्प नमूहस्तत्र्यांदादयः प्रत्यया भवति१८७२
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy