________________
नमःसंरव्ये यावशेषावधारणेहिविभ्यांनीयः १.६ट्योःसंरण्यापूरकःहितीयः संप्रसारणसस्वरस्य १०७३|| याणासंरव्यापूरकः तृतीय षट्चतुरोस्थः१८ षण्णासंरच्या पूरकः षष्ठःष्टुनिष्टः (म सूचन-॥ पसंरण्यापूरके चतुर्य-पंचाटैर्मः १.९ पंचमःसममःअटम नवमः दशमः एकादशादेर्डः ११०ए। केनअधिकादेश एकादश एकादशानांसरण्यापूरकः एकादश एकादशी दियटकानाडात्रयोष्टेका पाकशतादनशीनिबहबायोरितिवक्तव्य १११ दशः हादशः त्रयोदशःत्रयोदशी चनईशः चतुई.॥ | शी समदशः ससदशी अशदशः अादशी विंशत्यादेवतिमट ११२ विंशः सरव्यापरके विशानन | मःपक्षे रिशतेति लोपः ११३ विंशः चत्वारिंशदादीका ११५ दिचत्वारिंशत् गचत्वारिंशन विचत्वारिं || |शन चयनत्वारिंशन अष्टचत्वारिंशन अशाचत्वारिंशत् अनशीतीनिविशेषणात् व्यशीतिःध्यशीतिः अष्टाशीति-शनादेनित्य ११५ शततमः कतिकतिपयाभ्याथः ११६कतिथ कतिपयथःसंरख्याया प्रकारे|| धासरव्योवाचकाजायकारेर्थेवाच्येसतिधापत्ययोभवनि ११७दिपपरहिधा त्रिपकारंविधाचनः प्रकारंचतुर्धा गुणोःणच धामययांतस्यशब्दस्यगणोवाभवति अण्ववाभवान ११८दिमकारंदेशा