SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सा.स्व. विभकारंधा धामन्ययात्तात्स्वाणदिपाएवढेवैध एकान् ध्यपुज्ना ११९ऐकध्यं एकधाकियाया आलोकवसच् १२० पंचवारानमुक्तेइनिपंचकृत्वोभुक्तेससकृत्वरिवचतुर्य सुःहिविचतुःशब्देश्यः | 4-१७ ययोपवाति १२१ हिवारमिनिमित्रिवामितिषिःचतःहरुक्तंत्रिसक्तबहादेःकारका सब हादेःशब्दात शस्मययोभवनि १२२बहुवामिनिबहुशःअल्पशःशनश सहस्रशःलाश कोरी शइत्यादि बशोधनंददाति कारकाकिंबहुनास्वामी तयायडेगसरव्यायाअवयवे संरयायाअवय वेवाच्येसतितपायडौम्रत्ययोभवतः १२३ वोअवयको यस्यतत हितय तृतय होअवयवीयस्यनत् || दयं प्रयचतुष्टया अल्पार्थेकुटीशमाशंराभ्योरः १२४ अल्पाकुटीइनिकुरीरः अल्पाशमीइनिशमीरः अल्पाशुंडाइतिशुंडार स्वाँसोनणसणी १२५ रुबेणं पोस्वं शेषानिपात्या कत्यादयःआदिशब्ान यासंरच्यायेंषानेपनि सासंख्यायेषांतेसति कासरव्यायेषांनेकनि लोकाछेषस्यसिद्धिः इनिसारखनव्याकरणेतादतपक्रियासमासा. छ इनिसारस्वनस्यपथमावृतिःसमाप्ता.
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy