SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सा.स्व. 771919 वरादेशः अ० उत्तमइनिवरीवान् वरीयसी वरिष्ठः वरिमादोर्यस्यायादेशः अ-दीर्घनिद्वापीयान् दायीयसी ॥१ अधिष्ठः दाधिमा प्रशस्यस्य श्रादेशः अ०मशस्यः श्रेयान् श्रेयसी श्रेष्ठः भेगा बहोरिष्ठायः बहुशब्दासर । स्य इष्टेवर्तमानइकारस्य यर्भवति बहोर्भूरा देश ः १०२ अ . बहुरिनिभूयान् भूयसी भूयिष्ठः भूमाक्षिपस्य क्षेपादेशः अ० क्षिमः क्षेपीयान् क्षेपीयसी संपिष्ठः सुदस्य सोदादेशः अ० खेदः सोदीयान् सोदीयसी क्षोदिष्ठः किमोऽव्ययादारव्यानाच्च नरतमयो राम्वक्तव्यः १०३ अ० कुनः कुतस्त रोपरमाणवः अ० कुतः इ निकुतस्त मां तेषामारंभकत्वं उच्चैस्तरां गायति उच्चैरिति उच्चैस्तमा नीचे रेत से नीचैस्तमो किनरी किंतमां अ• पठति इति पठतितरां पठर्तित मां अपचति इति पचनितरां पचनिनमां परिमाणे दमादयः परिमा येथे वाच्ये सति दूध द्वय सद् मात्रद् इत्ये नेमत्य याभवंति १०४ जानु : परिमाणयस्य तन् जानुदभंज | लें शिरः परिमाणं यस्यतत् शिरोद्वयेसंगुरुषः परिमाणं यस्यनन् पुरुषमात्रं जलं द्वयो बे हुना चैकस्य निर्धारणेकिमादिष्योडतरडत मी वक्तव्यो १०५ कनरोपाच तीमध्ये काण्वः क इनिकतरः कृनमो भव तांनांभिकः कइनिकनमः भक्तोयतरस्ता किंकस्तनरउङ्गृह्णात यइति यतरः सइतितनरः यनमः त श्र
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy